तापमान ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तापमानम्
तापमाने
तापमानानि
ಸಂಬೋಧನ
तापमान
तापमाने
तापमानानि
ದ್ವಿತೀಯಾ
तापमानम्
तापमाने
तापमानानि
ತೃತೀಯಾ
तापमानेन
तापमानाभ्याम्
तापमानैः
ಚತುರ್ಥೀ
तापमानाय
तापमानाभ्याम्
तापमानेभ्यः
ಪಂಚಮೀ
तापमानात् / तापमानाद्
तापमानाभ्याम्
तापमानेभ्यः
ಷಷ್ಠೀ
तापमानस्य
तापमानयोः
तापमानानाम्
ಸಪ್ತಮೀ
तापमाने
तापमानयोः
तापमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तापमानम्
तापमाने
तापमानानि
ಸಂಬೋಧನ
तापमान
तापमाने
तापमानानि
ದ್ವಿತೀಯಾ
तापमानम्
तापमाने
तापमानानि
ತೃತೀಯಾ
तापमानेन
तापमानाभ्याम्
तापमानैः
ಚತುರ್ಥೀ
तापमानाय
तापमानाभ्याम्
तापमानेभ्यः
ಪಂಚಮೀ
तापमानात् / तापमानाद्
तापमानाभ्याम्
तापमानेभ्यः
ಷಷ್ಠೀ
तापमानस्य
तापमानयोः
तापमानानाम्
ಸಪ್ತಮೀ
तापमाने
तापमानयोः
तापमानेषु