तापमान विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तापमानम्
तापमाने
तापमानानि
संबोधन
तापमान
तापमाने
तापमानानि
द्वितीया
तापमानम्
तापमाने
तापमानानि
तृतीया
तापमानेन
तापमानाभ्याम्
तापमानैः
चतुर्थी
तापमानाय
तापमानाभ्याम्
तापमानेभ्यः
पंचमी
तापमानात् / तापमानाद्
तापमानाभ्याम्
तापमानेभ्यः
षष्ठी
तापमानस्य
तापमानयोः
तापमानानाम्
सप्तमी
तापमाने
तापमानयोः
तापमानेषु
 
एक
द्वि
अनेक
प्रथमा
तापमानम्
तापमाने
तापमानानि
सम्बोधन
तापमान
तापमाने
तापमानानि
द्वितीया
तापमानम्
तापमाने
तापमानानि
तृतीया
तापमानेन
तापमानाभ्याम्
तापमानैः
चतुर्थी
तापमानाय
तापमानाभ्याम्
तापमानेभ्यः
पञ्चमी
तापमानात् / तापमानाद्
तापमानाभ्याम्
तापमानेभ्यः
षष्ठी
तापमानस्य
तापमानयोः
तापमानानाम्
सप्तमी
तापमाने
तापमानयोः
तापमानेषु