ताप ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तापः
तापौ
तापाः
ಸಂಬೋಧನ
ताप
तापौ
तापाः
ದ್ವಿತೀಯಾ
तापम्
तापौ
तापान्
ತೃತೀಯಾ
तापेन
तापाभ्याम्
तापैः
ಚತುರ್ಥೀ
तापाय
तापाभ्याम्
तापेभ्यः
ಪಂಚಮೀ
तापात् / तापाद्
तापाभ्याम्
तापेभ्यः
ಷಷ್ಠೀ
तापस्य
तापयोः
तापानाम्
ಸಪ್ತಮೀ
तापे
तापयोः
तापेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तापः
तापौ
तापाः
ಸಂಬೋಧನ
ताप
तापौ
तापाः
ದ್ವಿತೀಯಾ
तापम्
तापौ
तापान्
ತೃತೀಯಾ
तापेन
तापाभ्याम्
तापैः
ಚತುರ್ಥೀ
तापाय
तापाभ्याम्
तापेभ्यः
ಪಂಚಮೀ
तापात् / तापाद्
तापाभ्याम्
तापेभ्यः
ಷಷ್ಠೀ
तापस्य
तापयोः
तापानाम्
ಸಪ್ತಮೀ
तापे
तापयोः
तापेषु


ಇತರರು