ताप विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तापः
तापौ
तापाः
संबोधन
ताप
तापौ
तापाः
द्वितीया
तापम्
तापौ
तापान्
तृतीया
तापेन
तापाभ्याम्
तापैः
चतुर्थी
तापाय
तापाभ्याम्
तापेभ्यः
पंचमी
तापात् / तापाद्
तापाभ्याम्
तापेभ्यः
षष्ठी
तापस्य
तापयोः
तापानाम्
सप्तमी
तापे
तापयोः
तापेषु
 
एक
द्वि
अनेक
प्रथमा
तापः
तापौ
तापाः
सम्बोधन
ताप
तापौ
तापाः
द्वितीया
तापम्
तापौ
तापान्
तृतीया
तापेन
तापाभ्याम्
तापैः
चतुर्थी
तापाय
तापाभ्याम्
तापेभ्यः
पञ्चमी
तापात् / तापाद्
तापाभ्याम्
तापेभ्यः
षष्ठी
तापस्य
तापयोः
तापानाम्
सप्तमी
तापे
तापयोः
तापेषु


इतर