तर्षणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तर्षणीयः
तर्षणीयौ
तर्षणीयाः
ಸಂಬೋಧನ
तर्षणीय
तर्षणीयौ
तर्षणीयाः
ದ್ವಿತೀಯಾ
तर्षणीयम्
तर्षणीयौ
तर्षणीयान्
ತೃತೀಯಾ
तर्षणीयेन
तर्षणीयाभ्याम्
तर्षणीयैः
ಚತುರ್ಥೀ
तर्षणीयाय
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
ಪಂಚಮೀ
तर्षणीयात् / तर्षणीयाद्
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
ಷಷ್ಠೀ
तर्षणीयस्य
तर्षणीययोः
तर्षणीयानाम्
ಸಪ್ತಮೀ
तर्षणीये
तर्षणीययोः
तर्षणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तर्षणीयः
तर्षणीयौ
तर्षणीयाः
ಸಂಬೋಧನ
तर्षणीय
तर्षणीयौ
तर्षणीयाः
ದ್ವಿತೀಯಾ
तर्षणीयम्
तर्षणीयौ
तर्षणीयान्
ತೃತೀಯಾ
तर्षणीयेन
तर्षणीयाभ्याम्
तर्षणीयैः
ಚತುರ್ಥೀ
तर्षणीयाय
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
ಪಂಚಮೀ
तर्षणीयात् / तर्षणीयाद्
तर्षणीयाभ्याम्
तर्षणीयेभ्यः
ಷಷ್ಠೀ
तर्षणीयस्य
तर्षणीययोः
तर्षणीयानाम्
ಸಪ್ತಮೀ
तर्षणीये
तर्षणीययोः
तर्षणीयेषु


ಇತರರು