तर्फक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तर्फकः
तर्फकौ
तर्फकाः
ಸಂಬೋಧನ
तर्फक
तर्फकौ
तर्फकाः
ದ್ವಿತೀಯಾ
तर्फकम्
तर्फकौ
तर्फकान्
ತೃತೀಯಾ
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
ಚತುರ್ಥೀ
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
ಪಂಚಮೀ
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
ಷಷ್ಠೀ
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
ಸಪ್ತಮೀ
तर्फके
तर्फकयोः
तर्फकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तर्फकः
तर्फकौ
तर्फकाः
ಸಂಬೋಧನ
तर्फक
तर्फकौ
तर्फकाः
ದ್ವಿತೀಯಾ
तर्फकम्
तर्फकौ
तर्फकान्
ತೃತೀಯಾ
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
ಚತುರ್ಥೀ
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
ಪಂಚಮೀ
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
ಷಷ್ಠೀ
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
ಸಪ್ತಮೀ
तर्फके
तर्फकयोः
तर्फकेषु


ಇತರರು