तर्फक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तर्फकः
तर्फकौ
तर्फकाः
संबोधन
तर्फक
तर्फकौ
तर्फकाः
द्वितीया
तर्फकम्
तर्फकौ
तर्फकान्
तृतीया
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
चतुर्थी
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
पंचमी
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
षष्ठी
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
सप्तमी
तर्फके
तर्फकयोः
तर्फकेषु
 
एक
द्वि
अनेक
प्रथमा
तर्फकः
तर्फकौ
तर्फकाः
सम्बोधन
तर्फक
तर्फकौ
तर्फकाः
द्वितीया
तर्फकम्
तर्फकौ
तर्फकान्
तृतीया
तर्फकेण
तर्फकाभ्याम्
तर्फकैः
चतुर्थी
तर्फकाय
तर्फकाभ्याम्
तर्फकेभ्यः
पञ्चमी
तर्फकात् / तर्फकाद्
तर्फकाभ्याम्
तर्फकेभ्यः
षष्ठी
तर्फकस्य
तर्फकयोः
तर्फकाणाम्
सप्तमी
तर्फके
तर्फकयोः
तर्फकेषु


इतर