तर्क ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तर्कः
तर्कौ
तर्काः
ಸಂಬೋಧನ
तर्क
तर्कौ
तर्काः
ದ್ವಿತೀಯಾ
तर्कम्
तर्कौ
तर्कान्
ತೃತೀಯಾ
तर्केण
तर्काभ्याम्
तर्कैः
ಚತುರ್ಥೀ
तर्काय
तर्काभ्याम्
तर्केभ्यः
ಪಂಚಮೀ
तर्कात् / तर्काद्
तर्काभ्याम्
तर्केभ्यः
ಷಷ್ಠೀ
तर्कस्य
तर्कयोः
तर्काणाम्
ಸಪ್ತಮೀ
तर्के
तर्कयोः
तर्केषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तर्कः
तर्कौ
तर्काः
ಸಂಬೋಧನ
तर्क
तर्कौ
तर्काः
ದ್ವಿತೀಯಾ
तर्कम्
तर्कौ
तर्कान्
ತೃತೀಯಾ
तर्केण
तर्काभ्याम्
तर्कैः
ಚತುರ್ಥೀ
तर्काय
तर्काभ्याम्
तर्केभ्यः
ಪಂಚಮೀ
तर्कात् / तर्काद्
तर्काभ्याम्
तर्केभ्यः
ಷಷ್ಠೀ
तर्कस्य
तर्कयोः
तर्काणाम्
ಸಪ್ತಮೀ
तर्के
तर्कयोः
तर्केषु


ಇತರರು