Declension of तमसा
(Feminine)
Singular
Dual
Plural
Nominative
तमसा
तमसे
तमसाः
Vocative
तमसे
तमसे
तमसाः
Accusative
तमसाम्
तमसे
तमसाः
Instrumental
तमसया
तमसाभ्याम्
तमसाभिः
Dative
तमसायै
तमसाभ्याम्
तमसाभ्यः
Ablative
तमसायाः
तमसाभ्याम्
तमसाभ्यः
Genitive
तमसायाः
तमसयोः
तमसानाम्
Locative
तमसायाम्
तमसयोः
तमसासु
Sing.
Dual
Plu.
Nomin.
तमसा
तमसे
तमसाः
Vocative
तमसे
तमसे
तमसाः
Accus.
तमसाम्
तमसे
तमसाः
Instrum.
तमसया
तमसाभ्याम्
तमसाभिः
Dative
तमसायै
तमसाभ्याम्
तमसाभ्यः
Ablative
तमसायाः
तमसाभ्याम्
तमसाभ्यः
Genitive
तमसायाः
तमसयोः
तमसानाम्
Locative
तमसायाम्
तमसयोः
तमसासु
Others