Declension of तमस

(Masculine)

 
 
 
Singular
Dual
Plural
Nominative
तमसः
तमसौ
तमसाः
Vocative
तमस
तमसौ
तमसाः
Accusative
तमसम्
तमसौ
तमसान्
Instrumental
तमसेन
तमसाभ्याम्
तमसैः
Dative
तमसाय
तमसाभ्याम्
तमसेभ्यः
Ablative
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
Genitive
तमसस्य
तमसयोः
तमसानाम्
Locative
तमसे
तमसयोः
तमसेषु
 
Sing.
Dual
Plu.
Nomin.
तमसः
तमसौ
तमसाः
Vocative
तमस
तमसौ
तमसाः
Accus.
तमसम्
तमसौ
तमसान्
Instrum.
तमसेन
तमसाभ्याम्
तमसैः
Dative
तमसाय
तमसाभ्याम्
तमसेभ्यः
Ablative
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
Genitive
तमसस्य
तमसयोः
तमसानाम्
Locative
तमसे
तमसयोः
तमसेषु


Others