Declension of तमस
(Neuter)
Singular
Dual
Plural
Nominative
तमसम्
तमसे
तमसानि
Vocative
तमस
तमसे
तमसानि
Accusative
तमसम्
तमसे
तमसानि
Instrumental
तमसेन
तमसाभ्याम्
तमसैः
Dative
तमसाय
तमसाभ्याम्
तमसेभ्यः
Ablative
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
Genitive
तमसस्य
तमसयोः
तमसानाम्
Locative
तमसे
तमसयोः
तमसेषु
Sing.
Dual
Plu.
Nomin.
तमसम्
तमसे
तमसानि
Vocative
तमस
तमसे
तमसानि
Accus.
तमसम्
तमसे
तमसानि
Instrum.
तमसेन
तमसाभ्याम्
तमसैः
Dative
तमसाय
तमसाभ्याम्
तमसेभ्यः
Ablative
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
Genitive
तमसस्य
तमसयोः
तमसानाम्
Locative
तमसे
तमसयोः
तमसेषु
Others