तप्त ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तप्तः
तप्तौ
तप्ताः
ಸಂಬೋಧನ
तप्त
तप्तौ
तप्ताः
ದ್ವಿತೀಯಾ
तप्तम्
तप्तौ
तप्तान्
ತೃತೀಯಾ
तप्तेन
तप्ताभ्याम्
तप्तैः
ಚತುರ್ಥೀ
तप्ताय
तप्ताभ्याम्
तप्तेभ्यः
ಪಂಚಮೀ
तप्तात् / तप्ताद्
तप्ताभ्याम्
तप्तेभ्यः
ಷಷ್ಠೀ
तप्तस्य
तप्तयोः
तप्तानाम्
ಸಪ್ತಮೀ
तप्ते
तप्तयोः
तप्तेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तप्तः
तप्तौ
तप्ताः
ಸಂಬೋಧನ
तप्त
तप्तौ
तप्ताः
ದ್ವಿತೀಯಾ
तप्तम्
तप्तौ
तप्तान्
ತೃತೀಯಾ
तप्तेन
तप्ताभ्याम्
तप्तैः
ಚತುರ್ಥೀ
तप्ताय
तप्ताभ्याम्
तप्तेभ्यः
ಪಂಚಮೀ
तप्तात् / तप्ताद्
तप्ताभ्याम्
तप्तेभ्यः
ಷಷ್ಠೀ
तप्तस्य
तप्तयोः
तप्तानाम्
ಸಪ್ತಮೀ
तप्ते
तप्तयोः
तप्तेषु


ಇತರರು