तपित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तपितः
तपितौ
तपिताः
संबोधन
तपित
तपितौ
तपिताः
द्वितीया
तपितम्
तपितौ
तपितान्
तृतीया
तपितेन
तपिताभ्याम्
तपितैः
चतुर्थी
तपिताय
तपिताभ्याम्
तपितेभ्यः
पंचमी
तपितात् / तपिताद्
तपिताभ्याम्
तपितेभ्यः
षष्ठी
तपितस्य
तपितयोः
तपितानाम्
सप्तमी
तपिते
तपितयोः
तपितेषु
 
एक
द्वि
अनेक
प्रथमा
तपितः
तपितौ
तपिताः
सम्बोधन
तपित
तपितौ
तपिताः
द्वितीया
तपितम्
तपितौ
तपितान्
तृतीया
तपितेन
तपिताभ्याम्
तपितैः
चतुर्थी
तपिताय
तपिताभ्याम्
तपितेभ्यः
पञ्चमी
तपितात् / तपिताद्
तपिताभ्याम्
तपितेभ्यः
षष्ठी
तपितस्य
तपितयोः
तपितानाम्
सप्तमी
तपिते
तपितयोः
तपितेषु


इतर