तनितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तनितव्यः
तनितव्यौ
तनितव्याः
ಸಂಬೋಧನ
तनितव्य
तनितव्यौ
तनितव्याः
ದ್ವಿತೀಯಾ
तनितव्यम्
तनितव्यौ
तनितव्यान्
ತೃತೀಯಾ
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
ಚತುರ್ಥೀ
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
ಪಂಚಮೀ
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ಷಷ್ಠೀ
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
ಸಪ್ತಮೀ
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तनितव्यः
तनितव्यौ
तनितव्याः
ಸಂಬೋಧನ
तनितव्य
तनितव्यौ
तनितव्याः
ದ್ವಿತೀಯಾ
तनितव्यम्
तनितव्यौ
तनितव्यान्
ತೃತೀಯಾ
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
ಚತುರ್ಥೀ
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
ಪಂಚಮೀ
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ಷಷ್ಠೀ
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
ಸಪ್ತಮೀ
तनितव्ये
तनितव्ययोः
तनितव्येषु


ಇತರರು