तनितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तनितव्यः
तनितव्यौ
तनितव्याः
ସମ୍ବୋଧନ
तनितव्य
तनितव्यौ
तनितव्याः
ଦ୍ୱିତୀୟା
तनितव्यम्
तनितव्यौ
तनितव्यान्
ତୃତୀୟା
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
ଚତୁର୍ଥୀ
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
ପଞ୍ଚମୀ
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ଷଷ୍ଠୀ
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
ସପ୍ତମୀ
तनितव्ये
तनितव्ययोः
तनितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तनितव्यः
तनितव्यौ
तनितव्याः
ସମ୍ବୋଧନ
तनितव्य
तनितव्यौ
तनितव्याः
ଦ୍ୱିତୀୟା
तनितव्यम्
तनितव्यौ
तनितव्यान्
ତୃତୀୟା
तनितव्येन
तनितव्याभ्याम्
तनितव्यैः
ଚତୁର୍ଥୀ
तनितव्याय
तनितव्याभ्याम्
तनितव्येभ्यः
ପଞ୍ଚମୀ
तनितव्यात् / तनितव्याद्
तनितव्याभ्याम्
तनितव्येभ्यः
ଷଷ୍ଠୀ
तनितव्यस्य
तनितव्ययोः
तनितव्यानाम्
ସପ୍ତମୀ
तनितव्ये
तनितव्ययोः
तनितव्येषु


ଅନ୍ୟ