तननीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तननीयः
तननीयौ
तननीयाः
ಸಂಬೋಧನ
तननीय
तननीयौ
तननीयाः
ದ್ವಿತೀಯಾ
तननीयम्
तननीयौ
तननीयान्
ತೃತೀಯಾ
तननीयेन
तननीयाभ्याम्
तननीयैः
ಚತುರ್ಥೀ
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
ಪಂಚಮೀ
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ಷಷ್ಠೀ
तननीयस्य
तननीययोः
तननीयानाम्
ಸಪ್ತಮೀ
तननीये
तननीययोः
तननीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तननीयः
तननीयौ
तननीयाः
ಸಂಬೋಧನ
तननीय
तननीयौ
तननीयाः
ದ್ವಿತೀಯಾ
तननीयम्
तननीयौ
तननीयान्
ತೃತೀಯಾ
तननीयेन
तननीयाभ्याम्
तननीयैः
ಚತುರ್ಥೀ
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
ಪಂಚಮೀ
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ಷಷ್ಠೀ
तननीयस्य
तननीययोः
तननीयानाम्
ಸಪ್ತಮೀ
तननीये
तननीययोः
तननीयेषु


ಇತರರು