तननीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तननीयः
तननीयौ
तननीयाः
ସମ୍ବୋଧନ
तननीय
तननीयौ
तननीयाः
ଦ୍ୱିତୀୟା
तननीयम्
तननीयौ
तननीयान्
ତୃତୀୟା
तननीयेन
तननीयाभ्याम्
तननीयैः
ଚତୁର୍ଥୀ
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
ପଞ୍ଚମୀ
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ଷଷ୍ଠୀ
तननीयस्य
तननीययोः
तननीयानाम्
ସପ୍ତମୀ
तननीये
तननीययोः
तननीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तननीयः
तननीयौ
तननीयाः
ସମ୍ବୋଧନ
तननीय
तननीयौ
तननीयाः
ଦ୍ୱିତୀୟା
तननीयम्
तननीयौ
तननीयान्
ତୃତୀୟା
तननीयेन
तननीयाभ्याम्
तननीयैः
ଚତୁର୍ଥୀ
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
ପଞ୍ଚମୀ
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
ଷଷ୍ଠୀ
तननीयस्य
तननीययोः
तननीयानाम्
ସପ୍ତମୀ
तननीये
तननीययोः
तननीयेषु


ଅନ୍ୟ