तननीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
तननीयः
तननीयौ
तननीयाः
संबोधन
तननीय
तननीयौ
तननीयाः
द्वितीया
तननीयम्
तननीयौ
तननीयान्
तृतीया
तननीयेन
तननीयाभ्याम्
तननीयैः
चतुर्थी
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
पंचमी
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
षष्ठी
तननीयस्य
तननीययोः
तननीयानाम्
सप्तमी
तननीये
तननीययोः
तननीयेषु
 
एक
द्वि
अनेक
प्रथमा
तननीयः
तननीयौ
तननीयाः
सम्बोधन
तननीय
तननीयौ
तननीयाः
द्वितीया
तननीयम्
तननीयौ
तननीयान्
तृतीया
तननीयेन
तननीयाभ्याम्
तननीयैः
चतुर्थी
तननीयाय
तननीयाभ्याम्
तननीयेभ्यः
पञ्चमी
तननीयात् / तननीयाद्
तननीयाभ्याम्
तननीयेभ्यः
षष्ठी
तननीयस्य
तननीययोः
तननीयानाम्
सप्तमी
तननीये
तननीययोः
तननीयेषु


इतर