तत्वग्रीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तत्वग्रीयः
तत्वग्रीयौ
तत्वग्रीयाः
ಸಂಬೋಧನ
तत्वग्रीय
तत्वग्रीयौ
तत्वग्रीयाः
ದ್ವಿತೀಯಾ
तत्वग्रीयम्
तत्वग्रीयौ
तत्वग्रीयान्
ತೃತೀಯಾ
तत्वग्रीयेण
तत्वग्रीयाभ्याम्
तत्वग्रीयैः
ಚತುರ್ಥೀ
तत्वग्रीयाय
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
ಪಂಚಮೀ
तत्वग्रीयात् / तत्वग्रीयाद्
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
ಷಷ್ಠೀ
तत्वग्रीयस्य
तत्वग्रीययोः
तत्वग्रीयाणाम्
ಸಪ್ತಮೀ
तत्वग्रीये
तत्वग्रीययोः
तत्वग्रीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तत्वग्रीयः
तत्वग्रीयौ
तत्वग्रीयाः
ಸಂಬೋಧನ
तत्वग्रीय
तत्वग्रीयौ
तत्वग्रीयाः
ದ್ವಿತೀಯಾ
तत्वग्रीयम्
तत्वग्रीयौ
तत्वग्रीयान्
ತೃತೀಯಾ
तत्वग्रीयेण
तत्वग्रीयाभ्याम्
तत्वग्रीयैः
ಚತುರ್ಥೀ
तत्वग्रीयाय
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
ಪಂಚಮೀ
तत्वग्रीयात् / तत्वग्रीयाद्
तत्वग्रीयाभ्याम्
तत्वग्रीयेभ्यः
ಷಷ್ಠೀ
तत्वग्रीयस्य
तत्वग्रीययोः
तत्वग्रीयाणाम्
ಸಪ್ತಮೀ
तत्वग्रीये
तत्वग्रीययोः
तत्वग्रीयेषु


ಇತರರು