तडितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तडितव्यः
तडितव्यौ
तडितव्याः
ಸಂಬೋಧನ
तडितव्य
तडितव्यौ
तडितव्याः
ದ್ವಿತೀಯಾ
तडितव्यम्
तडितव्यौ
तडितव्यान्
ತೃತೀಯಾ
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
ಚತುರ್ಥೀ
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
ಪಂಚಮೀ
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
ಷಷ್ಠೀ
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
ಸಪ್ತಮೀ
तडितव्ये
तडितव्ययोः
तडितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तडितव्यः
तडितव्यौ
तडितव्याः
ಸಂಬೋಧನ
तडितव्य
तडितव्यौ
तडितव्याः
ದ್ವಿತೀಯಾ
तडितव्यम्
तडितव्यौ
तडितव्यान्
ತೃತೀಯಾ
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
ಚತುರ್ಥೀ
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
ಪಂಚಮೀ
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
ಷಷ್ಠೀ
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
ಸಪ್ತಮೀ
तडितव्ये
तडितव्ययोः
तडितव्येषु


ಇತರರು