तडितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तडितव्यः
तडितव्यौ
तडितव्याः
ସମ୍ବୋଧନ
तडितव्य
तडितव्यौ
तडितव्याः
ଦ୍ୱିତୀୟା
तडितव्यम्
तडितव्यौ
तडितव्यान्
ତୃତୀୟା
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
ଚତୁର୍ଥୀ
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
ପଞ୍ଚମୀ
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
ଷଷ୍ଠୀ
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
ସପ୍ତମୀ
तडितव्ये
तडितव्ययोः
तडितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तडितव्यः
तडितव्यौ
तडितव्याः
ସମ୍ବୋଧନ
तडितव्य
तडितव्यौ
तडितव्याः
ଦ୍ୱିତୀୟା
तडितव्यम्
तडितव्यौ
तडितव्यान्
ତୃତୀୟା
तडितव्येन
तडितव्याभ्याम्
तडितव्यैः
ଚତୁର୍ଥୀ
तडितव्याय
तडितव्याभ्याम्
तडितव्येभ्यः
ପଞ୍ଚମୀ
तडितव्यात् / तडितव्याद्
तडितव्याभ्याम्
तडितव्येभ्यः
ଷଷ୍ଠୀ
तडितव्यस्य
तडितव्ययोः
तडितव्यानाम्
ସପ୍ତମୀ
तडितव्ये
तडितव्ययोः
तडितव्येषु


ଅନ୍ୟ