तंसित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
तंसितः
तंसितौ
तंसिताः
ಸಂಬೋಧನ
तंसित
तंसितौ
तंसिताः
ದ್ವಿತೀಯಾ
तंसितम्
तंसितौ
तंसितान्
ತೃತೀಯಾ
तंसितेन
तंसिताभ्याम्
तंसितैः
ಚತುರ್ಥೀ
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
ಪಂಚಮೀ
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ಷಷ್ಠೀ
तंसितस्य
तंसितयोः
तंसितानाम्
ಸಪ್ತಮೀ
तंसिते
तंसितयोः
तंसितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
तंसितः
तंसितौ
तंसिताः
ಸಂಬೋಧನ
तंसित
तंसितौ
तंसिताः
ದ್ವಿತೀಯಾ
तंसितम्
तंसितौ
तंसितान्
ತೃತೀಯಾ
तंसितेन
तंसिताभ्याम्
तंसितैः
ಚತುರ್ಥೀ
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
ಪಂಚಮೀ
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ಷಷ್ಠೀ
तंसितस्य
तंसितयोः
तंसितानाम्
ಸಪ್ತಮೀ
तंसिते
तंसितयोः
तंसितेषु


ಇತರರು