तंसित ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
तंसितः
तंसितौ
तंसिताः
ସମ୍ବୋଧନ
तंसित
तंसितौ
तंसिताः
ଦ୍ୱିତୀୟା
तंसितम्
तंसितौ
तंसितान्
ତୃତୀୟା
तंसितेन
तंसिताभ्याम्
तंसितैः
ଚତୁର୍ଥୀ
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
ପଞ୍ଚମୀ
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ଷଷ୍ଠୀ
तंसितस्य
तंसितयोः
तंसितानाम्
ସପ୍ତମୀ
तंसिते
तंसितयोः
तंसितेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
तंसितः
तंसितौ
तंसिताः
ସମ୍ବୋଧନ
तंसित
तंसितौ
तंसिताः
ଦ୍ୱିତୀୟା
तंसितम्
तंसितौ
तंसितान्
ତୃତୀୟା
तंसितेन
तंसिताभ्याम्
तंसितैः
ଚତୁର୍ଥୀ
तंसिताय
तंसिताभ्याम्
तंसितेभ्यः
ପଞ୍ଚମୀ
तंसितात् / तंसिताद्
तंसिताभ्याम्
तंसितेभ्यः
ଷଷ୍ଠୀ
तंसितस्य
तंसितयोः
तंसितानाम्
ସପ୍ତମୀ
तंसिते
तंसितयोः
तंसितेषु


ଅନ୍ୟ