डेपितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
डेपितव्यः
डेपितव्यौ
डेपितव्याः
ಸಂಬೋಧನ
डेपितव्य
डेपितव्यौ
डेपितव्याः
ದ್ವಿತೀಯಾ
डेपितव्यम्
डेपितव्यौ
डेपितव्यान्
ತೃತೀಯಾ
डेपितव्येन
डेपितव्याभ्याम्
डेपितव्यैः
ಚತುರ್ಥೀ
डेपितव्याय
डेपितव्याभ्याम्
डेपितव्येभ्यः
ಪಂಚಮೀ
डेपितव्यात् / डेपितव्याद्
डेपितव्याभ्याम्
डेपितव्येभ्यः
ಷಷ್ಠೀ
डेपितव्यस्य
डेपितव्ययोः
डेपितव्यानाम्
ಸಪ್ತಮೀ
डेपितव्ये
डेपितव्ययोः
डेपितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
डेपितव्यः
डेपितव्यौ
डेपितव्याः
ಸಂಬೋಧನ
डेपितव्य
डेपितव्यौ
डेपितव्याः
ದ್ವಿತೀಯಾ
डेपितव्यम्
डेपितव्यौ
डेपितव्यान्
ತೃತೀಯಾ
डेपितव्येन
डेपितव्याभ्याम्
डेपितव्यैः
ಚತುರ್ಥೀ
डेपितव्याय
डेपितव्याभ्याम्
डेपितव्येभ्यः
ಪಂಚಮೀ
डेपितव्यात् / डेपितव्याद्
डेपितव्याभ्याम्
डेपितव्येभ्यः
ಷಷ್ಠೀ
डेपितव्यस्य
डेपितव्ययोः
डेपितव्यानाम्
ಸಪ್ತಮೀ
डेपितव्ये
डेपितव्ययोः
डेपितव्येषु


ಇತರರು