ट्वलितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
ಸಂಬೋಧನ
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
ದ್ವಿತೀಯಾ
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
ತೃತೀಯಾ
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
ಚತುರ್ಥೀ
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ಪಂಚಮೀ
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ಷಷ್ಠೀ
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
ಸಪ್ತಮೀ
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
ಸಂಬೋಧನ
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
ದ್ವಿತೀಯಾ
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
ತೃತೀಯಾ
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
ಚತುರ್ಥೀ
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ಪಂಚಮೀ
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ಷಷ್ಠೀ
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
ಸಪ್ತಮೀ
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु


ಇತರರು