ट्वलितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
ସମ୍ବୋଧନ
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
ଦ୍ୱିତୀୟା
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
ତୃତୀୟା
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
ଚତୁର୍ଥୀ
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ପଞ୍ଚମୀ
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ଷଷ୍ଠୀ
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
ସପ୍ତମୀ
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
ସମ୍ବୋଧନ
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
ଦ୍ୱିତୀୟା
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
ତୃତୀୟା
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
ଚତୁର୍ଥୀ
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ପଞ୍ଚମୀ
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
ଷଷ୍ଠୀ
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
ସପ୍ତମୀ
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु


ଅନ୍ୟ