ट्वलितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
संबोधन
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
द्वितीया
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
तृतीया
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
चतुर्थी
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
पंचमी
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
षष्ठी
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
सप्तमी
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु
 
एक
द्वि
अनेक
प्रथमा
ट्वलितव्यः
ट्वलितव्यौ
ट्वलितव्याः
सम्बोधन
ट्वलितव्य
ट्वलितव्यौ
ट्वलितव्याः
द्वितीया
ट्वलितव्यम्
ट्वलितव्यौ
ट्वलितव्यान्
तृतीया
ट्वलितव्येन
ट्वलितव्याभ्याम्
ट्वलितव्यैः
चतुर्थी
ट्वलितव्याय
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
पञ्चमी
ट्वलितव्यात् / ट्वलितव्याद्
ट्वलितव्याभ्याम्
ट्वलितव्येभ्यः
षष्ठी
ट्वलितव्यस्य
ट्वलितव्ययोः
ट्वलितव्यानाम्
सप्तमी
ट्वलितव्ये
ट्वलितव्ययोः
ट्वलितव्येषु


इतर