झषमाण ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
झषमाणः
झषमाणौ
झषमाणाः
ಸಂಬೋಧನ
झषमाण
झषमाणौ
झषमाणाः
ದ್ವಿತೀಯಾ
झषमाणम्
झषमाणौ
झषमाणान्
ತೃತೀಯಾ
झषमाणेन
झषमाणाभ्याम्
झषमाणैः
ಚತುರ್ಥೀ
झषमाणाय
झषमाणाभ्याम्
झषमाणेभ्यः
ಪಂಚಮೀ
झषमाणात् / झषमाणाद्
झषमाणाभ्याम्
झषमाणेभ्यः
ಷಷ್ಠೀ
झषमाणस्य
झषमाणयोः
झषमाणानाम्
ಸಪ್ತಮೀ
झषमाणे
झषमाणयोः
झषमाणेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
झषमाणः
झषमाणौ
झषमाणाः
ಸಂಬೋಧನ
झषमाण
झषमाणौ
झषमाणाः
ದ್ವಿತೀಯಾ
झषमाणम्
झषमाणौ
झषमाणान्
ತೃತೀಯಾ
झषमाणेन
झषमाणाभ्याम्
झषमाणैः
ಚತುರ್ಥೀ
झषमाणाय
झषमाणाभ्याम्
झषमाणेभ्यः
ಪಂಚಮೀ
झषमाणात् / झषमाणाद्
झषमाणाभ्याम्
झषमाणेभ्यः
ಷಷ್ಠೀ
झषमाणस्य
झषमाणयोः
झषमाणानाम्
ಸಪ್ತಮೀ
झषमाणे
झषमाणयोः
झषमाणेषु


ಇತರರು