झषणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
झषणीयः
झषणीयौ
झषणीयाः
ಸಂಬೋಧನ
झषणीय
झषणीयौ
झषणीयाः
ದ್ವಿತೀಯಾ
झषणीयम्
झषणीयौ
झषणीयान्
ತೃತೀಯಾ
झषणीयेन
झषणीयाभ्याम्
झषणीयैः
ಚತುರ್ಥೀ
झषणीयाय
झषणीयाभ्याम्
झषणीयेभ्यः
ಪಂಚಮೀ
झषणीयात् / झषणीयाद्
झषणीयाभ्याम्
झषणीयेभ्यः
ಷಷ್ಠೀ
झषणीयस्य
झषणीययोः
झषणीयानाम्
ಸಪ್ತಮೀ
झषणीये
झषणीययोः
झषणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
झषणीयः
झषणीयौ
झषणीयाः
ಸಂಬೋಧನ
झषणीय
झषणीयौ
झषणीयाः
ದ್ವಿತೀಯಾ
झषणीयम्
झषणीयौ
झषणीयान्
ತೃತೀಯಾ
झषणीयेन
झषणीयाभ्याम्
झषणीयैः
ಚತುರ್ಥೀ
झषणीयाय
झषणीयाभ्याम्
झषणीयेभ्यः
ಪಂಚಮೀ
झषणीयात् / झषणीयाद्
झषणीयाभ्याम्
झषणीयेभ्यः
ಷಷ್ಠೀ
झषणीयस्य
झषणीययोः
झषणीयानाम्
ಸಪ್ತಮೀ
झषणीये
झषणीययोः
झषणीयेषु


ಇತರರು