झरणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
झरणीयः
झरणीयौ
झरणीयाः
ಸಂಬೋಧನ
झरणीय
झरणीयौ
झरणीयाः
ದ್ವಿತೀಯಾ
झरणीयम्
झरणीयौ
झरणीयान्
ತೃತೀಯಾ
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
ಚತುರ್ಥೀ
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
ಪಂಚಮೀ
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
ಷಷ್ಠೀ
झरणीयस्य
झरणीययोः
झरणीयानाम्
ಸಪ್ತಮೀ
झरणीये
झरणीययोः
झरणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
झरणीयः
झरणीयौ
झरणीयाः
ಸಂಬೋಧನ
झरणीय
झरणीयौ
झरणीयाः
ದ್ವಿತೀಯಾ
झरणीयम्
झरणीयौ
झरणीयान्
ತೃತೀಯಾ
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
ಚತುರ್ಥೀ
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
ಪಂಚಮೀ
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
ಷಷ್ಠೀ
झरणीयस्य
झरणीययोः
झरणीयानाम्
ಸಪ್ತಮೀ
झरणीये
झरणीययोः
झरणीयेषु


ಇತರರು