झरणीय विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
झरणीयः
झरणीयौ
झरणीयाः
संबोधन
झरणीय
झरणीयौ
झरणीयाः
द्वितीया
झरणीयम्
झरणीयौ
झरणीयान्
तृतीया
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
चतुर्थी
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
पंचमी
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
षष्ठी
झरणीयस्य
झरणीययोः
झरणीयानाम्
सप्तमी
झरणीये
झरणीययोः
झरणीयेषु
 
एक
द्वि
अनेक
प्रथमा
झरणीयः
झरणीयौ
झरणीयाः
सम्बोधन
झरणीय
झरणीयौ
झरणीयाः
द्वितीया
झरणीयम्
झरणीयौ
झरणीयान्
तृतीया
झरणीयेन
झरणीयाभ्याम्
झरणीयैः
चतुर्थी
झरणीयाय
झरणीयाभ्याम्
झरणीयेभ्यः
पञ्चमी
झरणीयात् / झरणीयाद्
झरणीयाभ्याम्
झरणीयेभ्यः
षष्ठी
झरणीयस्य
झरणीययोः
झरणीयानाम्
सप्तमी
झरणीये
झरणीययोः
झरणीयेषु


इतर