ज्रेतव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
ಸಂಬೋಧನ
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
ದ್ವಿತೀಯಾ
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
ತೃತೀಯಾ
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
ಚತುರ್ಥೀ
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ಪಂಚಮೀ
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ಷಷ್ಠೀ
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
ಸಪ್ತಮೀ
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
ಸಂಬೋಧನ
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
ದ್ವಿತೀಯಾ
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
ತೃತೀಯಾ
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
ಚತುರ್ಥೀ
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ಪಂಚಮೀ
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ಷಷ್ಠೀ
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
ಸಪ್ತಮೀ
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु


ಇತರರು