ज्रेतव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
ସମ୍ବୋଧନ
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
ଦ୍ୱିତୀୟା
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
ତୃତୀୟା
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
ଚତୁର୍ଥୀ
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ପଞ୍ଚମୀ
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ଷଷ୍ଠୀ
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
ସପ୍ତମୀ
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ज्रेतव्यः
ज्रेतव्यौ
ज्रेतव्याः
ସମ୍ବୋଧନ
ज्रेतव्य
ज्रेतव्यौ
ज्रेतव्याः
ଦ୍ୱିତୀୟା
ज्रेतव्यम्
ज्रेतव्यौ
ज्रेतव्यान्
ତୃତୀୟା
ज्रेतव्येन
ज्रेतव्याभ्याम्
ज्रेतव्यैः
ଚତୁର୍ଥୀ
ज्रेतव्याय
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ପଞ୍ଚମୀ
ज्रेतव्यात् / ज्रेतव्याद्
ज्रेतव्याभ्याम्
ज्रेतव्येभ्यः
ଷଷ୍ଠୀ
ज्रेतव्यस्य
ज्रेतव्ययोः
ज्रेतव्यानाम्
ସପ୍ତମୀ
ज्रेतव्ये
ज्रेतव्ययोः
ज्रेतव्येषु


ଅନ୍ୟ