ज्राययितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
ସମ୍ବୋଧନ
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
ଦ୍ୱିତୀୟା
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
ତୃତୀୟା
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
ଚତୁର୍ଥୀ
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ପଞ୍ଚମୀ
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ଷଷ୍ଠୀ
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
ସପ୍ତମୀ
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
ସମ୍ବୋଧନ
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
ଦ୍ୱିତୀୟା
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
ତୃତୀୟା
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
ଚତୁର୍ଥୀ
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ପଞ୍ଚମୀ
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
ଷଷ୍ଠୀ
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
ସପ୍ତମୀ
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु


ଅନ୍ୟ