ज्राययितव्य विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
संबोधन
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
द्वितीया
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
तृतीया
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
चतुर्थी
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
पंचमी
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
षष्ठी
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
सप्तमी
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु
 
एक
द्वि
अनेक
प्रथमा
ज्राययितव्यः
ज्राययितव्यौ
ज्राययितव्याः
सम्बोधन
ज्राययितव्य
ज्राययितव्यौ
ज्राययितव्याः
द्वितीया
ज्राययितव्यम्
ज्राययितव्यौ
ज्राययितव्यान्
तृतीया
ज्राययितव्येन
ज्राययितव्याभ्याम्
ज्राययितव्यैः
चतुर्थी
ज्राययितव्याय
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
पञ्चमी
ज्राययितव्यात् / ज्राययितव्याद्
ज्राययितव्याभ्याम्
ज्राययितव्येभ्यः
षष्ठी
ज्राययितव्यस्य
ज्राययितव्ययोः
ज्राययितव्यानाम्
सप्तमी
ज्राययितव्ये
ज्राययितव्ययोः
ज्राययितव्येषु


इतर