ज्योतितृ ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ಸಂಬೋಧನ
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ದ್ವಿತೀಯಾ
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ತೃತೀಯಾ
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
ಚತುರ್ಥೀ
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
ಪಂಚಮೀ
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ಷಷ್ಠೀ
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
ಸಪ್ತಮೀ
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ಸಂಬೋಧನ
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ದ್ವಿತೀಯಾ
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ತೃತೀಯಾ
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
ಚತುರ್ಥೀ
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
ಪಂಚಮೀ
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ಷಷ್ಠೀ
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
ಸಪ್ತಮೀ
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु


ಇತರರು