ज्योतितृ ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ସମ୍ବୋଧନ
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ଦ୍ୱିତୀୟା
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ତୃତୀୟା
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
ଚତୁର୍ଥୀ
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
ପଞ୍ଚମୀ
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ଷଷ୍ଠୀ
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
ସପ୍ତମୀ
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ସମ୍ବୋଧନ
ज्योतितः / ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ଦ୍ୱିତୀୟା
ज्योतितृ
ज्योतितृणी
ज्योतितॄणि
ତୃତୀୟା
ज्योतित्रा / ज्योतितृणा
ज्योतितृभ्याम्
ज्योतितृभिः
ଚତୁର୍ଥୀ
ज्योतित्रे / ज्योतितृणे
ज्योतितृभ्याम्
ज्योतितृभ्यः
ପଞ୍ଚମୀ
ज्योतितुः / ज्योतितृणः
ज्योतितृभ्याम्
ज्योतितृभ्यः
ଷଷ୍ଠୀ
ज्योतितुः / ज्योतितृणः
ज्योतित्रोः / ज्योतितृणोः
ज्योतितॄणाम्
ସପ୍ତମୀ
ज्योतितरि / ज्योतितृणि
ज्योतित्रोः / ज्योतितृणोः
ज्योतितृषु


ଅନ୍ୟ