ज्योतित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ज्योतितः
ज्योतितौ
ज्योतिताः
ಸಂಬೋಧನ
ज्योतित
ज्योतितौ
ज्योतिताः
ದ್ವಿತೀಯಾ
ज्योतितम्
ज्योतितौ
ज्योतितान्
ತೃತೀಯಾ
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
ಚತುರ್ಥೀ
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
ಪಂಚಮೀ
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
ಷಷ್ಠೀ
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
ಸಪ್ತಮೀ
ज्योतिते
ज्योतितयोः
ज्योतितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ज्योतितः
ज्योतितौ
ज्योतिताः
ಸಂಬೋಧನ
ज्योतित
ज्योतितौ
ज्योतिताः
ದ್ವಿತೀಯಾ
ज्योतितम्
ज्योतितौ
ज्योतितान्
ತೃತೀಯಾ
ज्योतितेन
ज्योतिताभ्याम्
ज्योतितैः
ಚತುರ್ಥೀ
ज्योतिताय
ज्योतिताभ्याम्
ज्योतितेभ्यः
ಪಂಚಮೀ
ज्योतितात् / ज्योतिताद्
ज्योतिताभ्याम्
ज्योतितेभ्यः
ಷಷ್ಠೀ
ज्योतितस्य
ज्योतितयोः
ज्योतितानाम्
ಸಪ್ತಮೀ
ज्योतिते
ज्योतितयोः
ज्योतितेषु


ಇತರರು