ज्यैष्ठिनेय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ज्यैष्ठिनेयः
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
ಸಂಬೋಧನ
ज्यैष्ठिनेय
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
ದ್ವಿತೀಯಾ
ज्यैष्ठिनेयम्
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयान्
ತೃತೀಯಾ
ज्यैष्ठिनेयेन
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयैः
ಚತುರ್ಥೀ
ज्यैष्ठिनेयाय
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
ಪಂಚಮೀ
ज्यैष्ठिनेयात् / ज्यैष्ठिनेयाद्
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
ಷಷ್ಠೀ
ज्यैष्ठिनेयस्य
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयानाम्
ಸಪ್ತಮೀ
ज्यैष्ठिनेये
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ज्यैष्ठिनेयः
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
ಸಂಬೋಧನ
ज्यैष्ठिनेय
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयाः
ದ್ವಿತೀಯಾ
ज्यैष्ठिनेयम्
ज्यैष्ठिनेयौ
ज्यैष्ठिनेयान्
ತೃತೀಯಾ
ज्यैष्ठिनेयेन
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयैः
ಚತುರ್ಥೀ
ज्यैष्ठिनेयाय
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
ಪಂಚಮೀ
ज्यैष्ठिनेयात् / ज्यैष्ठिनेयाद्
ज्यैष्ठिनेयाभ्याम्
ज्यैष्ठिनेयेभ्यः
ಷಷ್ಠೀ
ज्यैष्ठिनेयस्य
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयानाम्
ಸಪ್ತಮೀ
ज्यैष्ठिनेये
ज्यैष्ठिनेययोः
ज्यैष्ठिनेयेषु