ज्यवनीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ज्यवनीयः
ज्यवनीयौ
ज्यवनीयाः
ସମ୍ବୋଧନ
ज्यवनीय
ज्यवनीयौ
ज्यवनीयाः
ଦ୍ୱିତୀୟା
ज्यवनीयम्
ज्यवनीयौ
ज्यवनीयान्
ତୃତୀୟା
ज्यवनीयेन
ज्यवनीयाभ्याम्
ज्यवनीयैः
ଚତୁର୍ଥୀ
ज्यवनीयाय
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
ପଞ୍ଚମୀ
ज्यवनीयात् / ज्यवनीयाद्
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
ଷଷ୍ଠୀ
ज्यवनीयस्य
ज्यवनीययोः
ज्यवनीयानाम्
ସପ୍ତମୀ
ज्यवनीये
ज्यवनीययोः
ज्यवनीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ज्यवनीयः
ज्यवनीयौ
ज्यवनीयाः
ସମ୍ବୋଧନ
ज्यवनीय
ज्यवनीयौ
ज्यवनीयाः
ଦ୍ୱିତୀୟା
ज्यवनीयम्
ज्यवनीयौ
ज्यवनीयान्
ତୃତୀୟା
ज्यवनीयेन
ज्यवनीयाभ्याम्
ज्यवनीयैः
ଚତୁର୍ଥୀ
ज्यवनीयाय
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
ପଞ୍ଚମୀ
ज्यवनीयात् / ज्यवनीयाद्
ज्यवनीयाभ्याम्
ज्यवनीयेभ्यः
ଷଷ୍ଠୀ
ज्यवनीयस्य
ज्यवनीययोः
ज्यवनीयानाम्
ସପ୍ତମୀ
ज्यवनीये
ज्यवनीययोः
ज्यवनीयेषु


ଅନ୍ୟ