ज्ञानकाण्ड ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ज्ञानकाण्डम्
ज्ञानकाण्डे
ज्ञानकाण्डानि
ସମ୍ବୋଧନ
ज्ञानकाण्ड
ज्ञानकाण्डे
ज्ञानकाण्डानि
ଦ୍ୱିତୀୟା
ज्ञानकाण्डम्
ज्ञानकाण्डे
ज्ञानकाण्डानि
ତୃତୀୟା
ज्ञानकाण्डेन
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डैः
ଚତୁର୍ଥୀ
ज्ञानकाण्डाय
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डेभ्यः
ପଞ୍ଚମୀ
ज्ञानकाण्डात् / ज्ञानकाण्डाद्
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डेभ्यः
ଷଷ୍ଠୀ
ज्ञानकाण्डस्य
ज्ञानकाण्डयोः
ज्ञानकाण्डानाम्
ସପ୍ତମୀ
ज्ञानकाण्डे
ज्ञानकाण्डयोः
ज्ञानकाण्डेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ज्ञानकाण्डम्
ज्ञानकाण्डे
ज्ञानकाण्डानि
ସମ୍ବୋଧନ
ज्ञानकाण्ड
ज्ञानकाण्डे
ज्ञानकाण्डानि
ଦ୍ୱିତୀୟା
ज्ञानकाण्डम्
ज्ञानकाण्डे
ज्ञानकाण्डानि
ତୃତୀୟା
ज्ञानकाण्डेन
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डैः
ଚତୁର୍ଥୀ
ज्ञानकाण्डाय
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डेभ्यः
ପଞ୍ଚମୀ
ज्ञानकाण्डात् / ज्ञानकाण्डाद्
ज्ञानकाण्डाभ्याम्
ज्ञानकाण्डेभ्यः
ଷଷ୍ଠୀ
ज्ञानकाण्डस्य
ज्ञानकाण्डयोः
ज्ञानकाण्डानाम्
ସପ୍ତମୀ
ज्ञानकाण्डे
ज्ञानकाण्डयोः
ज्ञानकाण्डेषु