ज्ञान ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
ज्ञानम्
ज्ञाने
ज्ञानानि
ସମ୍ବୋଧନ
ज्ञान
ज्ञाने
ज्ञानानि
ଦ୍ୱିତୀୟା
ज्ञानम्
ज्ञाने
ज्ञानानि
ତୃତୀୟା
ज्ञानेन
ज्ञानाभ्याम्
ज्ञानैः
ଚତୁର୍ଥୀ
ज्ञानाय
ज्ञानाभ्याम्
ज्ञानेभ्यः
ପଞ୍ଚମୀ
ज्ञानात् / ज्ञानाद्
ज्ञानाभ्याम्
ज्ञानेभ्यः
ଷଷ୍ଠୀ
ज्ञानस्य
ज्ञानयोः
ज्ञानानाम्
ସପ୍ତମୀ
ज्ञाने
ज्ञानयोः
ज्ञानेषु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
ज्ञानम्
ज्ञाने
ज्ञानानि
ସମ୍ବୋଧନ
ज्ञान
ज्ञाने
ज्ञानानि
ଦ୍ୱିତୀୟା
ज्ञानम्
ज्ञाने
ज्ञानानि
ତୃତୀୟା
ज्ञानेन
ज्ञानाभ्याम्
ज्ञानैः
ଚତୁର୍ଥୀ
ज्ञानाय
ज्ञानाभ्याम्
ज्ञानेभ्यः
ପଞ୍ଚମୀ
ज्ञानात् / ज्ञानाद्
ज्ञानाभ्याम्
ज्ञानेभ्यः
ଷଷ୍ଠୀ
ज्ञानस्य
ज्ञानयोः
ज्ञानानाम्
ସପ୍ତମୀ
ज्ञाने
ज्ञानयोः
ज्ञानेषु