ज्ञातव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
ज्ञातव्यः
ज्ञातव्यौ
ज्ञातव्याः
ಸಂಬೋಧನ
ज्ञातव्य
ज्ञातव्यौ
ज्ञातव्याः
ದ್ವಿತೀಯಾ
ज्ञातव्यम्
ज्ञातव्यौ
ज्ञातव्यान्
ತೃತೀಯಾ
ज्ञातव्येन
ज्ञातव्याभ्याम्
ज्ञातव्यैः
ಚತುರ್ಥೀ
ज्ञातव्याय
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
ಪಂಚಮೀ
ज्ञातव्यात् / ज्ञातव्याद्
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
ಷಷ್ಠೀ
ज्ञातव्यस्य
ज्ञातव्ययोः
ज्ञातव्यानाम्
ಸಪ್ತಮೀ
ज्ञातव्ये
ज्ञातव्ययोः
ज्ञातव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
ज्ञातव्यः
ज्ञातव्यौ
ज्ञातव्याः
ಸಂಬೋಧನ
ज्ञातव्य
ज्ञातव्यौ
ज्ञातव्याः
ದ್ವಿತೀಯಾ
ज्ञातव्यम्
ज्ञातव्यौ
ज्ञातव्यान्
ತೃತೀಯಾ
ज्ञातव्येन
ज्ञातव्याभ्याम्
ज्ञातव्यैः
ಚತುರ್ಥೀ
ज्ञातव्याय
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
ಪಂಚಮೀ
ज्ञातव्यात् / ज्ञातव्याद्
ज्ञातव्याभ्याम्
ज्ञातव्येभ्यः
ಷಷ್ಠೀ
ज्ञातव्यस्य
ज्ञातव्ययोः
ज्ञातव्यानाम्
ಸಪ್ತಮೀ
ज्ञातव्ये
ज्ञातव्ययोः
ज्ञातव्येषु


ಇತರರು