जौह्वत ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जौह्वतः
जौह्वतौ
जौह्वताः
ಸಂಬೋಧನ
जौह्वत
जौह्वतौ
जौह्वताः
ದ್ವಿತೀಯಾ
जौह्वतम्
जौह्वतौ
जौह्वतान्
ತೃತೀಯಾ
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
ಚತುರ್ಥೀ
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
ಪಂಚಮೀ
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
ಷಷ್ಠೀ
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
ಸಪ್ತಮೀ
जौह्वते
जौह्वतयोः
जौह्वतेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जौह्वतः
जौह्वतौ
जौह्वताः
ಸಂಬೋಧನ
जौह्वत
जौह्वतौ
जौह्वताः
ದ್ವಿತೀಯಾ
जौह्वतम्
जौह्वतौ
जौह्वतान्
ತೃತೀಯಾ
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
ಚತುರ್ಥೀ
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
ಪಂಚಮೀ
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
ಷಷ್ಠೀ
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
ಸಪ್ತಮೀ
जौह्वते
जौह्वतयोः
जौह्वतेषु


ಇತರರು