जौह्वत ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
जौह्वतः
जौह्वतौ
जौह्वताः
ସମ୍ବୋଧନ
जौह्वत
जौह्वतौ
जौह्वताः
ଦ୍ୱିତୀୟା
जौह्वतम्
जौह्वतौ
जौह्वतान्
ତୃତୀୟା
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
ଚତୁର୍ଥୀ
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
ପଞ୍ଚମୀ
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
ଷଷ୍ଠୀ
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
ସପ୍ତମୀ
जौह्वते
जौह्वतयोः
जौह्वतेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
जौह्वतः
जौह्वतौ
जौह्वताः
ସମ୍ବୋଧନ
जौह्वत
जौह्वतौ
जौह्वताः
ଦ୍ୱିତୀୟା
जौह्वतम्
जौह्वतौ
जौह्वतान्
ତୃତୀୟା
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
ଚତୁର୍ଥୀ
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
ପଞ୍ଚମୀ
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
ଷଷ୍ଠୀ
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
ସପ୍ତମୀ
जौह्वते
जौह्वतयोः
जौह्वतेषु


ଅନ୍ୟ