जौह्वत विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जौह्वतः
जौह्वतौ
जौह्वताः
संबोधन
जौह्वत
जौह्वतौ
जौह्वताः
द्वितीया
जौह्वतम्
जौह्वतौ
जौह्वतान्
तृतीया
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
चतुर्थी
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
पंचमी
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
षष्ठी
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
सप्तमी
जौह्वते
जौह्वतयोः
जौह्वतेषु
 
एक
द्वि
अनेक
प्रथमा
जौह्वतः
जौह्वतौ
जौह्वताः
सम्बोधन
जौह्वत
जौह्वतौ
जौह्वताः
द्वितीया
जौह्वतम्
जौह्वतौ
जौह्वतान्
तृतीया
जौह्वतेन
जौह्वताभ्याम्
जौह्वतैः
चतुर्थी
जौह्वताय
जौह्वताभ्याम्
जौह्वतेभ्यः
पञ्चमी
जौह्वतात् / जौह्वताद्
जौह्वताभ्याम्
जौह्वतेभ्यः
षष्ठी
जौह्वतस्य
जौह्वतयोः
जौह्वतानाम्
सप्तमी
जौह्वते
जौह्वतयोः
जौह्वतेषु


इतर