जोडक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जोडकः
जोडकौ
जोडकाः
ಸಂಬೋಧನ
जोडक
जोडकौ
जोडकाः
ದ್ವಿತೀಯಾ
जोडकम्
जोडकौ
जोडकान्
ತೃತೀಯಾ
जोडकेन
जोडकाभ्याम्
जोडकैः
ಚತುರ್ಥೀ
जोडकाय
जोडकाभ्याम्
जोडकेभ्यः
ಪಂಚಮೀ
जोडकात् / जोडकाद्
जोडकाभ्याम्
जोडकेभ्यः
ಷಷ್ಠೀ
जोडकस्य
जोडकयोः
जोडकानाम्
ಸಪ್ತಮೀ
जोडके
जोडकयोः
जोडकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जोडकः
जोडकौ
जोडकाः
ಸಂಬೋಧನ
जोडक
जोडकौ
जोडकाः
ದ್ವಿತೀಯಾ
जोडकम्
जोडकौ
जोडकान्
ತೃತೀಯಾ
जोडकेन
जोडकाभ्याम्
जोडकैः
ಚತುರ್ಥೀ
जोडकाय
जोडकाभ्याम्
जोडकेभ्यः
ಪಂಚಮೀ
जोडकात् / जोडकाद्
जोडकाभ्याम्
जोडकेभ्यः
ಷಷ್ಠೀ
जोडकस्य
जोडकयोः
जोडकानाम्
ಸಪ್ತಮೀ
जोडके
जोडकयोः
जोडकेषु


ಇತರರು