जोडक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
जोडकः
जोडकौ
जोडकाः
संबोधन
जोडक
जोडकौ
जोडकाः
द्वितीया
जोडकम्
जोडकौ
जोडकान्
तृतीया
जोडकेन
जोडकाभ्याम्
जोडकैः
चतुर्थी
जोडकाय
जोडकाभ्याम्
जोडकेभ्यः
पंचमी
जोडकात् / जोडकाद्
जोडकाभ्याम्
जोडकेभ्यः
षष्ठी
जोडकस्य
जोडकयोः
जोडकानाम्
सप्तमी
जोडके
जोडकयोः
जोडकेषु
 
एक
द्वि
अनेक
प्रथमा
जोडकः
जोडकौ
जोडकाः
सम्बोधन
जोडक
जोडकौ
जोडकाः
द्वितीया
जोडकम्
जोडकौ
जोडकान्
तृतीया
जोडकेन
जोडकाभ्याम्
जोडकैः
चतुर्थी
जोडकाय
जोडकाभ्याम्
जोडकेभ्यः
पञ्चमी
जोडकात् / जोडकाद्
जोडकाभ्याम्
जोडकेभ्यः
षष्ठी
जोडकस्य
जोडकयोः
जोडकानाम्
सप्तमी
जोडके
जोडकयोः
जोडकेषु


इतर