जृम्भितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
ಸಂಬೋಧನ
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
ದ್ವಿತೀಯಾ
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
ತೃತೀಯಾ
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
ಚತುರ್ಥೀ
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ಪಂಚಮೀ
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ಷಷ್ಠೀ
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
ಸಪ್ತಮೀ
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जृम्भितव्यः
जृम्भितव्यौ
जृम्भितव्याः
ಸಂಬೋಧನ
जृम्भितव्य
जृम्भितव्यौ
जृम्भितव्याः
ದ್ವಿತೀಯಾ
जृम्भितव्यम्
जृम्भितव्यौ
जृम्भितव्यान्
ತೃತೀಯಾ
जृम्भितव्येन
जृम्भितव्याभ्याम्
जृम्भितव्यैः
ಚತುರ್ಥೀ
जृम्भितव्याय
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ಪಂಚಮೀ
जृम्भितव्यात् / जृम्भितव्याद्
जृम्भितव्याभ्याम्
जृम्भितव्येभ्यः
ಷಷ್ಠೀ
जृम्भितव्यस्य
जृम्भितव्ययोः
जृम्भितव्यानाम्
ಸಪ್ತಮೀ
जृम्भितव्ये
जृम्भितव्ययोः
जृम्भितव्येषु


ಇತರರು