जृम्भक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
जृम्भकः
जृम्भकौ
जृम्भकाः
ಸಂಬೋಧನ
जृम्भक
जृम्भकौ
जृम्भकाः
ದ್ವಿತೀಯಾ
जृम्भकम्
जृम्भकौ
जृम्भकान्
ತೃತೀಯಾ
जृम्भकेण
जृम्भकाभ्याम्
जृम्भकैः
ಚತುರ್ಥೀ
जृम्भकाय
जृम्भकाभ्याम्
जृम्भकेभ्यः
ಪಂಚಮೀ
जृम्भकात् / जृम्भकाद्
जृम्भकाभ्याम्
जृम्भकेभ्यः
ಷಷ್ಠೀ
जृम्भकस्य
जृम्भकयोः
जृम्भकाणाम्
ಸಪ್ತಮೀ
जृम्भके
जृम्भकयोः
जृम्भकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
जृम्भकः
जृम्भकौ
जृम्भकाः
ಸಂಬೋಧನ
जृम्भक
जृम्भकौ
जृम्भकाः
ದ್ವಿತೀಯಾ
जृम्भकम्
जृम्भकौ
जृम्भकान्
ತೃತೀಯಾ
जृम्भकेण
जृम्भकाभ्याम्
जृम्भकैः
ಚತುರ್ಥೀ
जृम्भकाय
जृम्भकाभ्याम्
जृम्भकेभ्यः
ಪಂಚಮೀ
जृम्भकात् / जृम्भकाद्
जृम्भकाभ्याम्
जृम्भकेभ्यः
ಷಷ್ಠೀ
जृम्भकस्य
जृम्भकयोः
जृम्भकाणाम्
ಸಪ್ತಮೀ
जृम्भके
जृम्भकयोः
जृम्भकेषु


ಇತರರು